"कृष्णयजुर्वेदः" इत्यस्य संस्करणे भेदः

चतस्रः
तैत्तिरीयसंहिता
पङ्क्तिः ७:
#कपिष्ठलकठसंहिता - इमे द्वे अपि संहिते तैत्तिरीयसंहिताम् अनुकुरुतः
#काठकसंहिता - केवलं क्रमे यत्र तत्र पार्थक्यं विद्यते।
 
== [[तैत्तिरीयसंहिता]] ==
{{Main|तैत्तिरीयसंहिता}}
 
तैत्तिरीयसंहितायाः प्रसारः [[दक्षिणभारतम्|दक्षिणभारते]] अस्ति । अांशिकरूपेण [[महाराष्ट्रराज्यम्|महाराष्ट्र]]<nowiki/>प्रदेशः समग्ररूपेण च आन्घ्रद्रविडदेशीयाः अस्याः शाखायाः अनुयायिनः सन्ति। अस्याः संहितायाः स्वकीयाः ब्राह्मण-आारण्यक-उपनिषद्-श्रौतसूत्र-गृह्यसूत्रप्रभृतयः अक्षुण्णाः सन्ति । तैत्तिरीयसंहितायाः परिमाणमपि न्यूनं नास्ति । आचार्यसायणस्य इयं स्वकीया शाखाऽऽसीत् ।
 
== वैशिष्ट्यम् ==
"https://sa.wikipedia.org/wiki/कृष्णयजुर्वेदः" इत्यस्माद् प्रतिप्राप्तम्