"गङ्गानदी" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३९:
 
==मूर्तिकलासु गङ्गायाः लेखनम्==
[[File:गङ्गा Ganga at Delhi Museum.jpg|thumb|देहलीदेहल्यां राष्ट्रीय संग्रहालये स्थितस्य एकस्य मूर्तेः चित्रम्।]]
सार्वत्रिक रूपेण, मूर्तिकलासु गङ्गायाः चित्रणे तस्याः प्रतिष्ठा मकरोपरि भवति। पुराणेषु मकरस्य कानि अर्थानि भवितुं शक्यन्ते, अयं [https://puranastudy.wordpress.com/%E0%A4%AE%E0%A4%95%E0%A4%B0-%E0%A4%AE%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%B2/%E0%A4%AE%E0%A4%95%E0%A4%B0/ अन्यत्र] वर्तते। ओंकारस्य परिकल्पनं मुख्यतः त्रिवर्णेभिः अस्ति - अ, उ एवं म। चतुर्थी अर्धमात्रा अस्ति। अ - प्राणेन ब्रह्माण्डस्य ऊर्जायाः ग्रहणम्। उ - ऊर्जायाः संरक्षम्, ऊर्जायाः क्षरणतः रक्षणम्। म - यस्याः ऊर्जायाः संरक्षणं असफलं अभवत्, तस्याः पुनर्नवीनीकरणम्। पञ्चतन्त्रे कथनविशेषमस्ति यत् छन्दःशास्त्रस्य रचनाकारस्य पिङ्गलऋषेः मरणं मकरकारणेन अभवत्। अस्मिन् संदर्भे टिप्पणी अस्ति -
 
"https://sa.wikipedia.org/wiki/गङ्गानदी" इत्यस्माद् प्रतिप्राप्तम्