"पौराणयवनसंस्कृतिः" इत्यस्य संस्करणे भेदः

== सम्बद्धाः लेखाः == using AWB
राज्यानि
 
पङ्क्तिः १:
[[File:Map of Archaic Greece (English).jpg|thumb|200px|right|पौराणयवनसंस्कृतिः]]
[[File:Prothesis Dipylon Painter A517.jpg|200px|thumb|left|पुष्पधानी]]
'''पौराणयवनसंस्कृतिः''' क्रि पू नवमे शतके आरभत। एषाः संस्कृतिः रोमकविजयात् अनन्तरम् नष्टा। पौराणयवनानाम् नगरराज्यशतानि आसन्। तेषु प्रमुखाः एथेन्स्-पुरी स्पार्टापुरी कोरिन्तपुरी च। परं सर्वनगरेषु जनाः एकया एव भाषया व्यवहरन्ति स्म। कानिचन नगराणि गणसङ्घाः आसन्। अन्ये राज्यकाः आसन्। राजकं वृद्धानां सभया निर्देशितः आसीत्। एथेन्स्-पुरी गणसङ्घः आसीत्। स्पार्टापुरी धनिकानाम् गणसङ्घः आसीत्। मकेडोनिया, एपैतरस् तेसली च राज्याणिराज्यानि आसन्। केचन यवनाः कैप्रस्-द्वीपम् इटलीं वा तर्कीं वा गत्वा तत्र नगराणि अस्थापयन्। तेषु सिरक्यूस् बैजान्टियं (इस्तान्बुल्) नेपल्स् च प्रमुखाः। स्पार्टापुर्याः द्वौ राजकौ आस्ताम्। एतन्स्-पुर्याम् अष्टसेनापतयः आसन्। यवननगरेषु दासजनाः सर्वाणि कार्याणि कुर्वन्ति स्म।
 
==दैनिककर्माणि==
"https://sa.wikipedia.org/wiki/पौराणयवनसंस्कृतिः" इत्यस्माद् प्रतिप्राप्तम्