"गजः" इत्यस्य संस्करणे भेदः

Puranastudy (talk) द्वारा कृता 423373 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
Puranastudy (talk) द्वारा कृता 424850 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
पङ्क्तिः २९:
:गजजातिः प्राचुर्येण केरल-कर्णाटकराज्ययोः अरण्येषु दृश्यते ।
:१९८२ तमे संवत्सरे अस्मद्देशे प्रचालितेषु नवम-एषियाड्-क्रीडोत्सवेषु 'अप्पु'इति मनोहरः गजः चिह्नत्त्वेन स्वीकृतः आसीत् ।
 
==पुराणेषु हस्ती ==
यथा भौतिक सूर्यः स्वरश्मिभ्यः जलस्य कर्षणं करोति, एवमेव आध्यात्मिकः सूर्यः पापेभ्यः पुण्यानां कर्षणं करोति। पुराणकथनानुसारेण, ब्रह्माण्डे यः ऊर्जा आसीत्, तस्मात् सूर्यस्य प्रादुर्भावमभवत्। ऊर्जायाः यः भागं उच्छिष्टमासीत्, तस्मात् हस्तिनः प्रादुर्भावमभवत्(ब्रह्माण्डपुराणम्)। अतएव, ये दिव्याः गुणाः आध्यात्मिके सूर्ये सन्ति, ते न्यूनाधिकरूपेण आध्यात्मिक हस्तिने अपि भवितुं शक्यन्ते। हस्ती स्वशुण्डेन जलस्य आकर्षणं करोति। किं आध्यात्मिकः हस्ती पापेभ्यः पुण्यानां कर्षणं कर्तुं शक्यते, अयं विचारणीयः।
मनुष्यस्य हस्ती सह किं साम्यत्वमस्ति, अस्य निदर्शनं [https://sa.wikisource.org/s/zxl गणेश पुराणस्य १.५६] आख्यानेन भवति। अस्मिन् आख्याने भ्रूशुण्ड संज्ञकः भक्तः गणेशेन सह सायुज्यं प्राप्नोति। भ्रूशुण्ड संज्ञा संकेतमस्ति यत् भ्रूमध्ये यः ज्योतिरस्ति, तत् लघु सूर्यस्य रूपमस्ति एवं अस्मात् विनिर्गताः रश्मयः हस्तिनः शुण्डा रूपा भवन्ति।
पुराणेषु पूर्वादि दिशानुसारेण दिग्गजानां नामनिर्धारणमस्ति एवं तेषां विशिष्टाः कार्याणि भवन्ति। ते देवानां वाहनाः सन्ति। कथासरित्सागरे चक्रवर्ती राज्ञस्य एकं रत्नं हस्ती अस्ति। द्वितीयं रत्नं अश्वमस्ति। हस्तिरत्नस्य गतिः अश्वरत्न्यापेक्षापि अधिकं भवितुं शक्यते।
[[File:दिग्गज1.png|thumb|दिग्गज1]]
 
==बाह्यसम्पर्कतन्तुः==
* [https://www.youtube.com/watch?v=9CHph8N-Jto Pure Nature: Are Elephants Headed Toward Extinction?] YouTube video by AlliantContent
* [http://www.elephantvoices.org/ ElephantVoices]—information about elephant communication
*[http://puraana.tripod.com/pur_index30/pva12.htm पुराणेषु हस्तिनः संदर्भाः]
 
*[http://puraana.tripod.com/pur_index30/hasti1.htm हस्त्युपरि टिप्पणी]
[[वर्गः:प्राणिनः]]
[[वर्गः:प्राणिविज्ञानसम्बद्धाः स्टब्स्]]
"https://sa.wikipedia.org/wiki/गजः" इत्यस्माद् प्रतिप्राप्तम्