"सरस्वतीनदी" इत्यस्य संस्करणे भेदः

1
{{reflist|2}}
पङ्क्तिः १:
पुरा काले '''सरस्वती नदी''' नाम्ना एका नदी पुरा काले आसीत्। ताण्ड्यब्राह्मणस्य सारस्वतप्रदेशेन सह घनिष्ठतमसम्बन्धः अस्ति । सरस्वतीनदी यत्र लुप्ताऽभवत्, तस्य स्थानस्य नाम ‘विनशनम्' अस्ति । तस्याः पुनरुद्गमस्थानस्य अभिधानम् ‘प्लक्षप्रासवणम्' अस्ति।<ref>( ताण्डघ०ताण्ड्य० २५॥१०॥२१ )</ref>
 
पुरा काले '''सरस्वती नदी''' नाम्ना एका नदी आसीत्। ताण्ड्यब्राह्मणस्य सारस्वतप्रदेशेन सह घनिष्ठतमसम्बन्धः अस्ति । सरस्वतीनदी यत्र लुप्ताऽभवत्, तस्य स्थानस्य नाम ‘विनशनम्' अस्ति । तस्याः पुनरुद्गमस्थानस्य अभिधानम् ‘प्लक्षप्रासवणम्' अस्ति।<ref>( ताण्डघ० २५॥१०॥२१ )</ref>
 
{{सप्त नद्यः}}
 
{{भारतस्य नद्यः}}
 
== सम्बद्धाः लेखाः ==
 
* [[गङ्गा]]
* [[यमुना]]
* [[गोदावरी]]
* [[नर्मदा]]
 
== सन्दर्भः ==
{{reflist|2}}
 
 
[[वर्गः:उत्तराखण्डराज्यस्य नद्यः]]
"https://sa.wikipedia.org/wiki/सरस्वतीनदी" इत्यस्माद् प्रतिप्राप्तम्