"ब्रह्मा" इत्यस्य संस्करणे भेदः

→‎साङ्केतिकलक्षणानि: संचित्रसारमञ्जूषे योजनीये using AWB
0
पङ्क्तिः १५:
[[चित्रम्:People praying Brahma for their king.jpg|200px|Thumb|right|ब्रह्मा]]
{{हिन्दूधर्मः}}
'''ब्रह्मा''' जगतः प्रवर्तकः । जगतः पालनकर्ता [[विष्णुः]],संहारकर्ता [[शिवः]] तथैव ब्रह्मा सृष्टिकर्तारूपेण स्थितः। वैदिकदेवता प्रजापतेः साकं अस्य अभेदः कल्पितुं शक्यते। किन्तु [[वेदान्तः|वेदान्तदर्शनस्य]] सर्वोच्चदिव्यसत्त्वा ''ब्रह्मोऽपलब्धिः'' योऽस्ति स तु भिन्नविषयः। ब्रह्मा अर्थात् प्रजापतिः ऋग्वेदे प्रधानदेवतात्वेन महिमामण्डितः। परन्तु संहिताकालस्य मुख्यदेवता अस्मिन् युगे गौणोऽभवत् । तथा गौणदेवता मुख्योऽभवत् । क्वचित् नवीनदेवतायाः परिकल्पनाऽप्यस्ति । [[ऋग्वेद]]<nowiki/>स्य गौणदेवतासु प्रजापतिः अग्रगण्योऽस्ति । ऐतरेयब्राह्मणस्यारम्भे एव [[विष्णुः|विष्णोः]] परमदेवत्वस्य सूचना प्राप्यते - '<nowiki/>'''अग्निर्वे देवानामवमो विष्णुः परमः''''।<ref>(ऐत० १।१, ता० ब्रा० ६।।९।। ७९ )</ref> [[शिवः|रुद्रा]]<nowiki/>य महादेवशब्दस्य प्रयोगः ब्राह्मणग्रन्थेषु स्पष्टतया उल्लिखितोऽअस्ति। प्रजापतेः पदं तु देवानाम् अग्रस्थानीयमस्ति । प्रजापतिरेव जगतः स्रष्टा अस्ति । प्रजापतिः देवानामपि स्रष्टाऽस्ति । प्रजापतिरेवास्य भूतलस्य सकलपदार्थानां सृष्टिकर्ताऽस्ति। स एव देवताः उत्पन्नं कृत्वा तासु बलस्य विभाजनं करोति । अनेन एव उर्जाविभागेन [[उदुम्बरफलम्|उदुम्बर]]<nowiki/>वृक्षस्य जन्म बभूव । अतः प्रजापतेः महिमा ब्राह्मणग्रन्थेषु सर्वतो महीयानस्ति । 
 
==अविधा==
"https://sa.wikipedia.org/wiki/ब्रह्मा" इत्यस्माद् प्रतिप्राप्तम्