"सत्यम्" इत्यस्य संस्करणे भेदः

1
{{reflist|2}}
पङ्क्तिः १:
 
'''सत्यं''' भारतीयसंस्कृतौ मानवजीवनस्य अतीव महत्त्वपूर्णम् अङ्गं मन्यते। प्राचीनः भारतीयः समाजः आचारवान् आसीत् तथा सर्वजनहिताय सत्यानुष्ठाने आग्रही आसीत्। मिथ्यावादिनः जनाः यज्ञाय समुपयुक्ता न भवन्ति ।<ref>( ‘अमेध्यो वै पुरुषो यदनृतं वदति' श° ३॥१॥३॥१८)</ref> असत्यवादः जलेनाग्नेः सेचनमिवासीत्, सत्यवादनश्च घृतेनाग्नेः सेचनमिवासीत् । असत्यवादिनो जनस्य तेजः शनैः शनैः क्षीणो भवति । सः नित्यपापी भवति । ब्राह्मणकालिकसमाजः पापात्मनः आवर्तनशीलस्वभावेन पूर्णतया परिचितः अासीत् । असौ अजानात् यद्, यो मानवः एकदा पापं करोति, सोऽभ्यासवशेन तदनन्तरं पापान्तरस्यापि आचरणं करोति ।
 
Line ६० ⟶ ५९:
* [http://www.ontology.co/aletheia.htm History of Truth: The Greek "Aletheia"]
* [http://www.ontology.co/veritas.htm History of Truth: The Latin "Veritas"]
 
== सन्दर्भः ==
{{reflist|2}}
 
[[वर्गः:यमः]]
"https://sa.wikipedia.org/wiki/सत्यम्" इत्यस्माद् प्रतिप्राप्तम्