"यज्ञः" इत्यस्य संस्करणे भेदः

1
{{reflist|2}}
पङ्क्तिः १:
'''यज्ञ''' एव समस्तेषु कर्मसु श्रेष्ठतमः कर्म।<ref>(‘यज्ञो वै श्रेष्ठतमं कर्म' शत० १॥७॥३॥५ )</ref> ब्राह्मणग्रन्थेषु यज्ञस्य इयती महिमा इयदादरश्च वर्त्तते यद्विश्वस्य सर्वश्रेष्ठदेवता प्रजापतिरपि यज्ञरूपमेवास्ति।<ref>‘एष वै प्रत्यक्षं यज्ञो यत् प्रजापतिः' ( श० ४॥३॥४॥३ )</ref> विष्णोरपि प्रतीकः अयमेव यज्ञोऽस्ति।<ref>( यज्ञो वै विष्णुः )</ref> अाकाशे दीप्यमानः अादित्योऽपि यज्ञरूपमेवास्ति।<ref>‘स यः यज्ञोऽसौ , अञ्ादित्यः' . ( शत० ब्रा० १४॥१॥१॥१६ )</ref>
 
ब्रा० १४॥१॥१॥१६ )
</ref>
 
समस्तेषु कर्मसु श्रेष्ठतमत्वेन विश्वेस्मिन् यज्ञ एव परमाराध्यः अस्ति । जगति यावन्तः पदार्थाः सन्ति, एतदन्तं देवानां जनकरूपं प्रजापतिरपि यज्ञस्यैवाध्यात्मिकप्रतीकोऽस्ति । ‘यज्ञादेव सृष्टिः सम्भूता' । अस्य वैदिकतत्त्वस्य परिचयः पुरुषसूक्ते एव प्राप्यते। ब्राह्मणयुगे यज्ञः महनीयत्वे साधनरूपत्वे च अस्ति। अग्निहोत्रस्य अनुष्ठानेन प्राणी सर्वपापात् विमुच्यते - '''‘सर्वस्मात् पाप्मनो निर्मुच्यते य एवं विद्वानग्निहोत्र जुहोति''''।<ref>( शत० ब्रा० २॥३॥१।६ )</ref> अश्वमेधयज्ञकर्त्ता यजमानः ब्रह्महत्यादिसमस्तपापकर्मभ्यः मुक्तो भवति।<ref>( शत० ब्रा० १३॥५॥४॥१ )</ref> गोपथब्राह्मणे सुष्टु उपमाद्वारेण एक पापनिमोचनतत्त्वं विशदीचकार। येन प्रकारेण सर्पः स्वजीर्णत्वचं निर्मुच्यते, मुञ्जात् ‘इषीका' निर्मुच्यते तथैव शाकलहवनकर्त्ता समस्तपापेभ्यो मुक्तो भवति —
Line ४६ ⟶ ४३:
:यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः - वि स
:यज्ञोऽग्न्यात्महरीष्टिषु - वैजयन्तीकोशः
 
== सम्बद्धाः लेखाः ==
 
* [[कर्मकाण्डः]]
* [[नारी]]
* [[दानम्]]
* [[बाह्मणम्]]
 
== सन्दर्भः ==
{{reflist|2}}
 
[[वर्गः:कर्मकाण्डः]]
"https://sa.wikipedia.org/wiki/यज्ञः" इत्यस्माद् प्रतिप्राप्तम्