"पुत्रः" इत्यस्य संस्करणे भेदः

पुत्रः
 
 
पङ्क्तिः १:
'''पुत्र''' इति पुत-नामकात् नरकात् त्रायते। [[ऐतरेयब्राह्मण|ऐतरेयब्राह्मणे]] पुत्रस्य भव्या प्रशंसा समाजे वीरसन्ततेः मूल्याङ्कनाय पर्यासममन्यत । पितरः पुत्रैः क्लेशसागराद् उद्धत्तुं समर्थाः भवन्ति । पुत्रः अात्मनः जन्म गृहीत्वा आत्मस्वरूपमेव भवति । सोऽन्नेन पूरिताः तरिः भवति यः संसृतिसागरात्समुद्धर्तुं नितान्तः समर्थो भवति — '''‘स वै लोकोऽवदावदः ।'<nowiki/>''' पुत्रः स्वर्गलोकस्य प्रतीको भवति, तस्य निन्दा कदापि न कर्त्तव्या । '''‘ज्योतिर्हि पुत्रः परमे व्योमन्’, ‘नापुत्रस्य लोकोऽस्ति'''' इत्येतानि श्रुतिवाक्यानि पुत्रस्य सामाजिकमूल्यस्य परिकल्पनायाः कतिपयानि निदर्शनान्येव सन्ति । 
 
== सम्बद्धाः लेखाः ==
 
* [[माता]]
* [[पिता]]
* [[भिगिनी]]
* [[भार्या]]
 
[[वर्गः:मानवसम्बन्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:समाजसम्बद्धाः स्टब्स्]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा अपेक्षते]]
"https://sa.wikipedia.org/wiki/पुत्रः" इत्यस्माद् प्रतिप्राप्तम्