"संहिता" इत्यस्य संस्करणे भेदः

No edit summary
प्रकारः
पङ्क्तिः १२:
 
संहिता - ज्योतिश्शास्त्रस्य गणितं, होरा, संहिता इति त्रयः स्कन्धाः सन्ति।
 
== प्रकारः ==
संहिता त्रिविधा भवति ।
 
(क) देवहूसंहिता,
 
(ख) वाक्शबहूसंहिता,
 
(ग) अमित्रहूसंहिता इति।
 
अासु प्रथमसंहिता कल्याणकारिणी भवति तथाऽन्तिमे द्वे च अमङ्गलप्रदे स्तः । एतदतिरिक्तमपि संहितात्रयमस्ति।
 
{{वैदिकविज्ञानम्}}
 
"https://sa.wikipedia.org/wiki/संहिता" इत्यस्माद् प्रतिप्राप्तम्