"क्रैस्तमतम्" इत्यस्य संस्करणे भेदः

Applied some sandhi rules.
पङ्क्तिः १३:
 
[[चित्रम्:Spas vsederzhitel sinay.jpg|thumb|215px|The oldest surviving panel [[icon]] of ''[[Christ Pantocrator]], [[Encaustic painting|encaustic on panel]], c. 6th century.]]
[[येशुक्रिस्तुः]] अथवा ईशोमिशिहा क्रैस्तमतस्य स्थापकोऽस्ति। तस्य जन्मः क्रिस्तोः प्राक् ७–६ तमे अभवतिति अनेके पण्डिताः कथयन्ति। सः एव त्रियेकैश्वरस्य द्वितीयो व्यक्तिः। सः पूर्णमनुष्यः पूर्णैश्वरश्चासीत्पूर्णैश्वरश्च (अस्ति)।अस्ति। सः कालस्य पूर्णतायां कन्यामेरीतः पवित्रात्मना पुरुषसंसर्गं विना बेत्लेहेमे जातः। मेर्याः भर्ता जोसफ आसीत्। सः मनुष्यरक्षार्थं भूमिं आगच्छत् । तस्य बाल्यकालो नस्रेते आसीत् l येशो र्बाल्यकालः ज्ञाने प्राये ईश्वरमनुष्यप्रीतौ आसीत् l त्रिंशत् वयसि सः सुविशेषप्रघोषणार्थम् गच्छत् l सः नीतिमान् सत्यसन्धश्चासीत् l स अनेकानि अद्भुतान्यकरोत् l सोऽन्धेभ्यो दृष्टिः, बधिरेभ्यः श्रवणशक्तिः, विकलाङ्गेभ्यश्चलनशक्ति र्ददात् l सो यहूदमतस्य अन्धविश्वासाः त्यक्तवान् l सोऽकथयत् "शत्रुष्वपि स्नेहं कुर्वन्तु, ये भवद्भ्यः घृणां कुर्वन्ति, तेषामपि कल्याणं सम्पादयन्तु । ये भवद्भ्यो द्विषन्ति तेषामपि मंगलाय प्रार्थयन्ताम् । ये भवतः शपन्ति तानपि अनुकम्पताम् "l परन्तु यहूदमतस्य पुरोहितप्रमुखास्तं व्याज इत्युक्त्वा क्रूसेऽमारयत् l परन्तु सः त्रयदिवसाः पश्चादुत्थानमकरोत् l अतः सोऽद्यापि जीवति l ४० दिनाः पश्चात् सः स्वर्गारोहणमकरोत् l अन्तिमदिवसे सो मनुष्याणां विध्यर्थमागमिष्यति l तस्योत्थानं ख्रिस्ताब्दे ३३ अभवतित्यधिकतमः पण्डिताः कथयन्ति l स एव सत्यमार्गम्l
 
 
"https://sa.wikipedia.org/wiki/क्रैस्तमतम्" इत्यस्माद् प्रतिप्राप्तम्