"गुजरातविश्वविद्यालयः" इत्यस्य संस्करणे भेदः

Corrected
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः २१:
| subdivision_name5 = ३,००,००० (२०१३-१४)
| subdivision_type6 = जालस्थानम्
| subdivision_name6 = [http://www.gujaratuniversity.orgac.in/web/index.asp www.gujaratuniversity.orgac.in]
}}
'''गुजरातविश्वविद्यालयः''' ({{IPA audio link|{{PAGENAME}}.ogg}} {{IPAc-en|ˈ|g|ʊ|d|ʒ|ə|r|aː|t|ə|v|ɪ|s|h|v|ə|v|ɪ|d|y|aː|l|ə|y|ə|h}}) ({{lang-gu|ગુજરાત યુનિવર્સિટી}}, {{lang-en|Gujarat University}}) [[गुजरातराज्यम्|गुजरातराज्यस्य]] [[अहमदाबाद्]]नगस्य नवरङ्गपुराक्षेत्रे अस्ति । एषः [[गुजरातराज्यम्|गुजरातराज्यस्य]] बृहत्तमः विश्वविद्यालयः । एतस्य ध्येयसूत्रमस्ति- योगः कर्मसु कौशलम् । गुजरातसर्वकारेण चालितः एषः विश्वविद्यालयः उच्चशिक्षां प्राप्तुमुत्तमं स्थलमस्ति । एतस्य विश्वविद्यालयस्य नियन्त्रणे [[अहमदाबाद्]]नगरस्थाः महाविद्यालयाः सन्ति । तथा च [[गुजरातराज्यम्|गुजरातराज्यस्य]] अन्यभागेषु स्थिताः केचन महाविद्यालयाः अपि एतस्य नियन्त्रणे अन्तर्भवन्ति । एतेन विश्वविद्यालयेन राष्ट्रिय-मूल्याङ्कन-प्रत्यायन-परिषदा (National Assessment and Accreditation Council - NAAC) B++ (८३.१%) गुणवत्ताङ्काः प्राप्ताः सन्ति <ref>http://naac.gov.in/docs/Result%20RAR-24-SEPT-2014.pdf</ref> । एषः विश्वविद्यालयः चिकित्सा-यन्त्रनिर्माणविद्या-औषधविज्ञान-वाणिज्य-प्रबन्धनम् (Management)इत्यादीनां शिक्षणे विख्यातः अस्ति ।
"https://sa.wikipedia.org/wiki/गुजरातविश्वविद्यालयः" इत्यस्माद् प्रतिप्राप्तम्