"वाल्मीकिः" इत्यस्य संस्करणे भेदः

24.6.185.21 (talk) द्वारा कृता 425588 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
पङ्क्तिः १६:
[[File:Hermitage of Valmiki, Folio from the "Nadaun" Ramayana (Adventures of Rama) LACMA AC1999.127.45.jpg|thumb|वाल्मीकिमुनेः आश्रमे सीता]]
रावणवधानन्तरं कस्यचन रजकस्य वचनं श्रुत्वा रामेण [[सीता]] परित्यक्ता । तस्मिन्नवसरे वाल्मीकिमुनेः आश्रमे सीता आश्रिताऽभूत् । आश्रमे एव कुशलवयोः जननमभवत् । बालकयोः शस्त्राभ्यासः शास्त्राभ्यासश्च वाल्मीकिमुनिना एव कारितः । अपि च बालकौ समग्रं रामायणं कण्ठस्थीकृतवन्तौ।
 
== सम्बद्धाः लेखाः ==
* [[वाल्मीकीयरामायणे शिवः|वाल्मीकिरामायणे शिवः]]
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/वाल्मीकिः" इत्यस्माद् प्रतिप्राप्तम्