"ओषधयः" इत्यस्य संस्करणे भेदः

Replacing GntTaatiFruit.jpg with File:Chestnut_in_Guntur.jpg (by CommonsDelinker because: File renamed: File renaming criterion #2: To change from a meaningless or ambiguous name to a nam
1
पङ्क्तिः ४६:
तरवः तृणानि लताः गुच्छाः शैवलानि वहुपत्रकाः च ओषधयः वर्तन्ते। अद्यत्वे ३५०००० विधाः ओषधयः जीवन्ति।
ओषधयः स्वमूलैः जलं पिबन्ति। अतः एव ते पादपाः इति कथ्यन्ते। पादपानां मूलं मृत्तिकायां निमग्नम् अस्ति। केचन पादपाः जले अपि जीवन्ति। ते स्वपत्रेषु स्थितेन हरिद्वर्णकेन वस्तुना सूर्यकान्तेः च उपयोगेन शर्करायाः निर्माणं कुर्वन्ति। अतः एव पर्णानि पादपस्य पाकस्थानि इति कथ्यन्ते। अस्याः शर्करायाः रचना ज्योतिनिर्माणम् इति कथ्यते। एतेन आहारेण (शर्करया) पादपस्य सर्वाणि अङ्गानि शक्तिं प्राप्नुवन्ति।
 
महाकविः [[कालिदासः]] [[रघुवंशम्|रघुवंशे]] कथयति यत्, आयौ शेषे सत्येव ओषध्युपायः फलं यच्छति इति।
 
'''नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता।'''
 
'''प्रतिक्रारविधानमायुषः सति शेषे हि फलाय कल्पते।।<ref>रघुवंशमहाकाव्यम्, सर्गः - ८, श्लो. ४०</ref>'''
 
अर्थात्, आयोः अवशिष्टे सत्येव ओषधिः फलप्रदा भवति।
 
== विभागाः ==
"https://sa.wikipedia.org/wiki/ओषधयः" इत्यस्माद् प्रतिप्राप्तम्