"लक्ष्मणः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
सारमञ्जूषा याजिता
पङ्क्तिः १:
{{Infobox deity
| image = File:Rama in forest.jpg
| caption = रामसीतयोः पृष्ठे धनुर्धारी लक्ष्मणः
| name = लक्ष्मणः
| father = [[दशरथः]]
| mother = [[सुमित्रा]]
| consort = [[ऊर्मिला]]
| children = अङ्गदः <br> चन्द्रकेतुः
| siblings=[[रामः]], [[शत्रुघ्नः]], [[भरतः (रामायणम्)|भरतः]], <br>[[शान्ता]]
}}
[[चित्रम्:Lakshmana Arnab Dutta 2010.JPG|thumb|200px|लक्ष्मणः]]
'''लक्ष्मणः''' [[अयोध्या]]चक्रवर्तिनः [[दशरथः|दशरथस्य]] पुत्रः । लक्ष्मणः [[रामः|श्रीरामचन्द्रस्य]] अनुजः । अस्य पत्नी [[ऊर्मिला]] । [[सुमित्रा]]याः पुत्रः इति हेतोः सौमित्री इत्यपि अपरं नाम । लक्ष्मणः आदिशेषांशसम्भूतः ।
"https://sa.wikipedia.org/wiki/लक्ष्मणः" इत्यस्माद् प्रतिप्राप्तम्