"मराठीभाषा" इत्यस्य संस्करणे भेदः

भारतम्
No edit summary
पङ्क्तिः २८:
}}
 
'''मराठी''' (Marathi) आर्य-भाषा परिवारस्यtपरिवारस्य [[भाषा]] अस्ति। अधिकतया [[महाराष्ट्रम्|माहाराष्ट्र]]राज्ये भाष्यते । महाराष्ट्रराज्यस्य राजभाषात्वेन इयं भाषा प्रचलिताऽस्ति ।प्रचलिताऽस्ति।
 
== भाषापरिवारेऽस्मिन् स्थानम् ==
पङ्क्तिः ३४:
मराठीभाषा भारतीय-आर्यभाषापरिवार:, भारतीय-इराणीभाषापरिवार:, भारोपीयभाषापरिवार:, दाक्षिणात्यभाषापरिवार: च इत्येतेषु भाषापरिवारेषु अन्तर्भवति ।
 
== इतिहास:इतिहासः ==
 
मराठीभाषाया: इतिहासविषये बहुजनै: संशोधनं, लेखनं च कृतम् अस्ति । तत्र केचन मतान्तराणि अपि सन्ति । परं सर्वसामान्यत: यत् मन्यते तत् वयम् अत्र पश्याम: ।
 
Line ४१ ⟶ ४०:
प्रतिष्ठान(पैठण) इत्यस्था: सातवाहन-प्रशासका: महाराष्ट्रीभाषा-उपयोगं प्रशासनार्थं कृतवन्त: । तदा मराठीभाषा, संस्कृते: च विकास: प्रारब्ध: । पेशवे इति मराठा-आधिपत्ये मराठीभाषां राजाश्रयम् आसीत् अत: तस्मिन् कालेऽपि मराठीभाषा विकास:, रचना: च अधिका: जाता: । पेशवे-आधिपत्यकाले मोरोपन्त, मुक्तेश्वर:, वामनपण्डित एत्येते रचनाकारा: आसन् यै: राजाश्रय: लब्ध: । मराठीभाषाविकासे नाथसाम्प्रदायिकानां महत्वपूर्णसहभाग: अस्ति । एकनाथी भागवतं, भावार्थ-रामायणं च महत्वपूर्णरचनाकार्ये । १९४७ तमे वर्षे स्वातन्त्र्यप्राप्त्यनन्तरं मराठीभाषा राजभाषात्वेन स्वीकृता । अनन्तरं १९६० तमे वर्षे यदा मराठीभाषाधारितं राज्यरचना अभवत् तदा अधिकृततया राज्यभाषा जाता मराठीभाषा । १९३० तमवर्षात् मराठी साहित्य सम्मेलनम् आरब्धम् ।
 
== देवनागरी लिपीलिपिः ==
 
मराठीभाषा प्रमुखतया देवनागरीमाध्यमेन लिख्यते । मराठीलेखनार्थं या लिपिः युज्यते सा देवनागरी, 'बाळबोध लिपिः' वा ज्ञायते जनै: ।
 
== बाह्यसम्पर्कतन्तुः ==
 
* [http://www.marathimati.com/Maharashtra/Literature/Literature.asp मराठी भाषा की जानकारी]
* [http://www.ethnologue.org/show_language.asp?code=MRT Ethnologue report for Marathi]
"https://sa.wikipedia.org/wiki/मराठीभाषा" इत्यस्माद् प्रतिप्राप्तम्