"विद्यारण्यः" इत्यस्य संस्करणे भेदः

== सम्बद्धाः लेखाः == using AWB
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १३:
सकलवेदशास्त्रज्ञः श्रीविद्यारण्यः स्वयं 'सर्वदर्शनसङ्ग्रहः, जीवन्मुक्तिविवेकः इत्यादीन् अनेकान् ग्रन्थान् अरचयत् । एतेन वेदे शास्त्रे दण्डनीत्यां च श्रीविद्यारण्ययतिवर्यस्य पाण्डित्यं कियदिति स्फुटं विज्ञातं भवति । एवम् अप्रतिमसाम्राज्यसंस्थापकः विद्यारण्यः क्रि.श. १३८८ तमे वर्षे (अष्टाशीत्युत्तरत्रयोदशशततमे वर्षे) परं धाम प्राप्तवान् । अद्यापि तस्य प्रतिमा पम्पाविरूपाक्षक्षेत्रे विराजते ।
 
panchadasi ==External links==
* [http://www.freeindia.org/biographies/sages/vidyaranya Biography] at freeindia.org
* [http://www.archive.org/details/Sarva-Darsana-Samgraha.by.Madhavacharya-Vidyaranya.tr.by.E.B.Cowell ''Sarva-Darsana-Samgraha'' by Madhavacharya (Vidyaranya Swami) - tr by E.B.Cowell (1882)] at archive.org
"https://sa.wikipedia.org/wiki/विद्यारण्यः" इत्यस्माद् प्रतिप्राप्तम्