"विद्यारण्यः" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
→‎सम्बद्धाः लेखाः: व्याकरणदोषः परिष्कृतः
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः २७:
[[वर्गः:सारमञ्जूषा योजनीया]]
 
सकलवेदशास्त्रज्ञः श्रीविद्यारण्यः स्वयं 'सर्वदर्शनसङ्ग्रहः, जीवन्मुक्तिविवेकः इत्यादीन् अनेकान् ग्रन्थान् अरचयत् । एतेन वेदे शास्त्रे दण्डनीत्यां च श्रीविद्यारण्ययतिवर्यस्य पाण्डित्यं कियदिति स्फुटं विज्ञातं भवति । एवम् अप्रतिमसाम्राज्यसंस्थापकः विद्यारण्यः क्रि.श. १३८८ तमे वर्षे (अष्टाशीत्युत्तरत्रयोदशशततमे वर्षे) परं धाम प्राप्तवान् । अद्यापि तस्य प्रतिमा पम्पाविरूपाक्षक्षेत्रे विराजते ।
== सम्बद्धाः लेखाः ==
 
* [[भारतम्]]
* [[संस्कृतम्]]
* [[भारतस्य इतिहासः]]
* [[विज्ञानम्]]
"https://sa.wikipedia.org/wiki/विद्यारण्यः" इत्यस्माद् प्रतिप्राप्तम्