"काव्यालङ्कारः(रुद्रटविरचितः)" इत्यस्य संस्करणे भेदः

→‎व्याख्यानानि: संचित्रसारमञ्जूषे योजनीये using AWB
पङ्क्तिः १:
 
 
==परिचयः==
रुद्रटेन '''काव्यालङ्कारः''' (Kavyalankara) इत्येषः ग्रन्थः नवमशतमाने लिखितः । अयं कश्चन लक्षणग्रन्थः वर्तते ।
Line २३ ⟶ २१:
{{ Infobox settlement
| name = रुद्रटविरचितम्
| image_skyline =Rudra-Sanskrit-2013-500x500.jpg
| image_caption =काव्यालङ्कारः(रुद्रटविरचितम्)
}}
"https://sa.wikipedia.org/wiki/काव्यालङ्कारः(रुद्रटविरचितः)" इत्यस्माद् प्रतिप्राप्तम्