"वेदाङ्गम्" इत्यस्य संस्करणे भेदः

→‎ज्योतिषम्: संचित्रसारमञ्जूषे योजनीये using AWB
1
पङ्क्तिः १:
'''वेदाङ्गं''' वेदाध्यनस्य अधिकारप्राप्त्यै अध्येतव्यांशः। वेदाङ्गानि षड् सन्ति। अङ्गमित्यस्य पदस्य व्युत्पत्तिः " अङ्ग्यते ज्ञायते अनेन इत्यङ्गम्" इत्यस्ति । वेदानां भाषा भावश्च दुरूहौ इत्यतः वेदार्थावबोधाय वेदाङ्गानाम् अपेक्षा भवति । अत एव -" "षडङ्गो वेदोध्येतव्यः, साङ्गं वेदमधीत्यैव" इत्यादयः उक्तयः जाताः । अतः एकैकं परिशीलयामः ॥
उपक्रमः -
 
"अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश" । इत्यनेन चतुर्दशसु विद्यासु वेदाङ्गानां स्थानं प्रथमम् अस्ति ॥
"शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः ।
 
ज्योतिषामयनञ्चैव वेदाङ्गानि षडेव तु"॥ इत्यनेन शिक्षा, कल्पः, व्याकरणं, निरुक्तं, छन्दः, ज्योतिषं च वेदाङ्गानि इति ज्ञायते । एतानि षट् शास्त्राणि इत्यपि प्रसिद्धानि सन्ति। एतेषां वेदाङ्गानाम् उल्लेखः गोपथब्राह्मणे बोधायनधर्मसूत्रे गौतमधर्मसूत्रे रामायणसदृशप्राचीनग्रन्थेषु च उपलभ्यते । एतेन तेषां पुरातनत्वं सिद्ध्यति ॥
ज्योतिषामयनञ्चैव वेदाङ्गानि षडेव तु"॥
अङ्गमित्यस्य पदस्य व्युत्पत्तिः "अङ्ग्यते ज्ञायते अनेन इत्यङ्गम्" इत्यस्ति । वेदानां भाषा भावश्च दुरूहौ इत्यतः वेदार्थावबोधाय वेदाङ्गानाम् अपेक्षा भवति । अत एव-" षडङ्गो वेदोध्येतव्यः, साङ्गं वेदमधीत्यैव" इत्यादयः उक्तयः जाताः । अतः एकैकं परिशीलयामः ॥
 
ज्योतिषामयनञ्चैव वेदाङ्गानि षडेव तु"॥ इत्यनेन शिक्षा, कल्पः, व्याकरणं, निरुक्तं, छन्दः, ज्योतिषं च वेदाङ्गानि इति ज्ञायते । एतानि षट् शास्त्राणि इत्यपि प्रसिद्धानि सन्ति। एतेषां वेदाङ्गानाम् उल्लेखः गोपथब्राह्मणे बोधायनधर्मसूत्रे गौतमधर्मसूत्रे रामायणसदृशप्राचीनग्रन्थेषु च उपलभ्यते । एतेन तेषां पुरातनत्वं सिद्ध्यति ॥
 
"अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
 
पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश" ।
 
पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश" । इत्यनेन चतुर्दशसु विद्यासु वेदाङ्गानां स्थानं प्रथमम् अस्ति ॥
 
==शिक्षा==
"https://sa.wikipedia.org/wiki/वेदाङ्गम्" इत्यस्माद् प्रतिप्राप्तम्