"वेदः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २४३:
 
== वेदरक्षा ==
वेदास्त्वाचूलमूलं धर्म्यप्रवृत्तिकम्। अतो वेदानां परमोपादेयत्वाद्, अतिशयतममहत्त्वशालित्वाच्च महर्षयस्तान् रक्षितुमपि पूर्णमुपायञ्चक्रुः । वेदा एतावद्दीर्घकालानन्तरमपि लोके समवाप्ताः सन्तीत्यत्र कारणमेव महषिकृतःमहर्षिकृतः प्रयत्नः। महर्षयो हि वेदरक्षार्थम् अष्टविकृतीनां व्यवस्थां विदधुः। ताः विकृतयः अधःस्थितेन शलोकेनाभिव्यक्तीक्रियन्ते -
 
'''<nowiki/>'जटा माला शिखा रेखा ध्वजो दण्डो रयोरथो घनः ।'''
 
'''अष्टौ विकृतयः प्रोक्ताः क्रमपूर्वा महर्षिभिः ॥''''
"https://sa.wikipedia.org/wiki/वेदः" इत्यस्माद् प्रतिप्राप्तम्