"अर्थशास्त्रम् (ग्रन्थः)" इत्यस्य संस्करणे भेदः

{{वैदिकविज्ञानम्}}
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ४१:
:# अर्थस्य मूलं राज्यम् ।
:# राज्यस्य मूलमिन्द्रियजयः ।
:# इन्द्रियजयस्य म्ऊलंविनयःमूलं विनयः
:# विनयस्य मूलं वृद्धोपसेवा ।
:# प्रकृतिकोपः सर्वकोपेभ्यो गरीयान् ।
"https://sa.wikipedia.org/wiki/अर्थशास्त्रम्_(ग्रन्थः)" इत्यस्माद् प्रतिप्राप्तम्