"यज्ञः" इत्यस्य संस्करणे भेदः

18
पङ्क्तिः १४:
यज्ञो नाम यागः देवपूजा इत्यर्थः ।
[[File:Vishnu Yagna Kunda.jpg|right|thumb|विष्णुयज्ञकुण्डे क्रियमाणः यज्ञः]]
 
== यज्ञभेदाः ==
यज्ञस्य सन्ति अष्टादश भेदाः। तत्र नित्य-नैमित्तिक-काम्य-आध्यात्म-आधिदैव-आधिभूतभेदैः कर्मयज्ञः षड्वधः प्रोक्तः । उपासनायज्ञश्च नवविध उक्तः
 
(१) निर्गुणोपासना, (२) सगुणोपासना, (३) अवतारोपासना, (४) ऋषिपितृदेवतोपासना, (५) भूतप्रेतासुराद्युपासना, (६) मन्त्रयोगः, (७) हठयोगः, ( ८ ) लययोगः, (९) राजयोगश्च।
 
श्रवण-मनन-निदिध्यासनभेदेन ज्ञानयज्ञस्त्रिप्रकारकः प्रतिपादितः। 
 
== नार्याः अनिवार्यता ==
"https://sa.wikipedia.org/wiki/यज्ञः" इत्यस्माद् प्रतिप्राप्तम्