"सती" इत्यस्य संस्करणे भेदः

सारमञ्जूषा योजनीया using AWB
→‎जन्मः: व्याकरणदोषः परिष्कृतः
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
 
पङ्क्तिः ४:
सति च पार्वती च द्वे अपि महादेवम् अक्रोधं कर्तुं तं च शांतिरुपे आनेतुं समर्था अतः द्वे अपि पूजनीया। '''नवदुर्गा''' अपि देव्याः पार्वत्याः रूपाः।
 
==जन्मःजन्म==
आदिशक्ति ब्रह्मदेवस्य प्रार्थनया मनुष्यरूपेण जनिम् अलभत्। सति प्रजापति दक्षस्य तस्य पत्न्याः प्रसुत्याः च पुत्री। दक्षः ब्रह्मदेवस्य पुत्रः स्वस्य निर्णयेन समर्था च। सति जन्मसमये अतीव सुन्दरा गौरवर्णा च। अतः सा गौरी इति नाम्ना अपि प्रसिद्धा।
 
"https://sa.wikipedia.org/wiki/सती" इत्यस्माद् प्रतिप्राप्तम्