"अभिज्ञानशाकुन्तलम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
''' not needed
पङ्क्तिः १:
'''अभिज्ञान शाकुन्तलम्''' महाकवि [[कालिदासः|'''कालिदासेन''']] विरचितमेकं बहु प्रसिद्धं [[नाटकम्|'''नाटकम्''']] अस्ति। अस्य '''नाटकस्य नायकः दुष्यन्तः''' '''नायिका शकुन्तला''' चास्ति। दुष्यन्तः शकुन्तलया सह '''गान्धर्व-विवाहं''' कृतवान्, तदा सः '''स्मृतिचिन्हं''' नाम '''अङ्‍गुलीयकं''' दत्तवान्। तत् अभिज्ञानं मुनेः '''दुर्वाससः''' शापेन विलुप्तमभवत्। शापवशात् राजा दुष्यन्तः शकुन्तलां विस्मृतवान्।
[[Image:Ravi_Varma-Shakuntala_stops_to_look_back.jpg|thumb| रविवर्मणा रचिता [[शकुन्तला]]- [[महाभारतम्|महाभारतस्य]] किञ्चन पात्रम्]]
तदनन्तरं दुष्यन्तेनापमानिता गर्भवती सा वनाश्रमे निवसन्ती [[भरत|'''भरतनामकं''']]नामकं पुत्रमजनयत् । द्वादशवर्षानन्तरं केनचिद् '''धीवरेण''' तदंगुलीयकमभिधानं दुष्यन्तः लब्धवान् । तद् दृष्ट्वैव संपूर्णं पूर्ववृत्तं स्मृतवान्। विरहशोकाकुलः सः शकुन्तलामन्वेष्टुं वने परिभ्रमन् तत्राश्रमे गतवान्। तत्र भरतेन सह शकुन्तला मिलितवती ।
नाटकस्यास्य विश्वसाहित्येऽत्यधिकं महत्त्वं वर्तते। साहित्यसमीक्षकाः कथयन्ति यत् --
 
:'''काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला'''।'''शकुन्तला।

:तत्रापि चतुर्थोंकः तत्र श्लोकचतुष्टयम् ।।'''
 
कालिदासस्य तुलनां जनाः [[शेक्सपियर्]] नाटककारेण सह कुर्वन्ति।
शाकुन्तलविषये गटेनामकस्य जर्मनकवे: अभिप्राय: <br>
Wouldst thou the young year’s blossoms<br>
 
Wouldst thou the young year’s blossoms<br>and the fruits of it decline,<br>And all by which the soul is charmed,
And all by which the soul is charmed,<br>
 
enraptured, feasted, fed,<br>
Wouldst thou the earth and heaven itself<br>
in one sole name combine? <br>
I name thee, o S’akuntala !<br>
and all at once is said.<br>
 
अभिज्ञानशाकुन्तलं नाटकस्य मूलकथावस्तु '''[[महाभारतम्|महाभारतात्]] [[आदिपर्व]]णः शकुन्तलोपाख्यानात्''' उद्धृतम् ।
 
 
"https://sa.wikipedia.org/wiki/अभिज्ञानशाकुन्तलम्" इत्यस्माद् प्रतिप्राप्तम्