"चणकः" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: सारमञ्जूषा योजनीया‎ using AWB
No edit summary
पङ्क्तिः २१:
 
[[चित्रम्:Cicer arietinum HabitusFruits BotGardBln0906a.jpg|thumb|150px|left|चणकसस्यम्]]
[[File:Cicer arietinum noir MHNT.BOT.2017.12.2.jpg|thumb|150px|left|''Cicer arietinum noir'']]
 
===आयुर्वेदस्य अनुसारम् अस्य चणकस्य स्वभावः===
सामान्यतया चणकः वातवर्धकः । किञ्चिन्मात्रेण कषाययुक्तः मधुरः च । चणकः अपि [[तुवरी|आढकी]] इव शरीरं शोषयति । चणकः शीतः मलप्रतिबन्धकः च । प्रमेहिणां हितकरः आहारः । [[कफः|कफस्य]] [[कण्ठः|कण्ठ]]वेदनायाः च उत्तमम् औषधं चणकः ।
"https://sa.wikipedia.org/wiki/चणकः" इत्यस्माद् प्रतिप्राप्तम्