"एकादशी" इत्यस्य संस्करणे भेदः

→‎top: संचित्रसारमञ्जूषे योजनीये using AWB
https://sa.wikisource.org/wiki/पद्मपुराणम्/खण्डः_६_(उत्तरखण्डः)/अध्यायः_०३८
 
पङ्क्तिः ९:
भारतीयकालगणनानुगुणं मासस्य एकादशं दिनं भवति । प्रत्येकस्मिन् मासे इयं तिथिः द्विवारम् आगच्छति । शुक्लपक्षस्य कृष्णपक्षस्य च एकादशं दिनं एकादशी तिथिः भवति । एकादश्यां साधकाः उपवासव्रतम् आचरन्ति । पुष्यमासस्य शुक्लपक्षस्य एकादश्यां तिथौ [[प्रथमैकादशी]] अथवा [[वैकुण्ठैकादशी]] इति पर्व भारतीयाः आचरन्ति ।
 
== बाह्यसम्पर्कतन्तुः ==
* [[s:पद्मपुराणम्/खण्डः_६_(उत्तरखण्डः)/अध्यायः_०३८|एकादश्याः उद्भवकथा]]
{{भारतीयकालमानः}}
 
"https://sa.wikipedia.org/wiki/एकादशी" इत्यस्माद् प्रतिप्राप्तम्