"विकिपीडिया:विकी कार्यशाला-नेपाल" इत्यस्य संस्करणे भेदः

{{विकी कार्यशाला-नेपाल/tabs}} center|300px {{-}}... नवीनं पृष्ठं निर्मितमस्ति
अङ्कनम् : 2017 स्रोत संपादन
(भेदः नास्ति)

०२:०५, २३ नवेम्बर् २०१७ इत्यस्य संस्करणं

मुख्यपृष्ठम्सम्भाषणम्सूचनासहायतासहभागिनः

विकी कार्यशाला-नेपाल एका प्रस्ताविता द्विदिवसीया आवासीया कार्यशाला अस्ति इयञ्च एका कार्यक्रमा अस्ति । अस्या कार्यशालायाः मुख्योद्देश्यः नेपाले सञ्जाता विभिन्नभाषायाः विकिपीडियासम्पादकानां विकिपिडियायाः सम्पादने कार्ये कौशलं प्रदानं कर्तुमस्ति । अस्या कार्यक्रमायाः आयोजनया नेपालदेशे विकिपिडियायाः आवश्यकता विशेषता च स्पष्टं भवतीति अस्माकं आशा वर्तते । समुदाये विद्यामानानां प्रयोगकर्तृणां परस्परे वार्तालाभानन्तरं अस्य कार्यक्रमस्य स्थानसंकेतं दिनाङ्कं च स्पष्टं भविष्यति ।

लक्ष्यम्

  • विकीकार्यशालायाः प्रमुखं लक्ष्यं वर्तमाने समये नेपाले अवस्थिता विभिन्नभाषायाः विकिपीडियासम्पादकानां विकिपीडियायाः सम्पादनस्य विषये विभिन्नकार्येषु कौशलं प्रदातुमस्ति ।
  • नेपाले प्रचलिताः भाषाः विकिपिडिया- नेपाल भाषा विकिपिडिया, नेपाली विकिपिडिया, भोजपुरी विकिपिडिया, संस्कृत विकिपिडिया, मैथिली विकिपिडिया एवं च डोटेली विकिपिडियानां एतासां समस्योपरि चर्चां कृत्वा तस्याः समाधानायाः उपायं अन्वेषणं कर्तुमस्ति ।
  • सामाजिकसञ्जालम्, प्रतिलिप्या अधिकारं एवं क्रिएटिभकमन्स एतेषामुपरि चर्चा कर्तव्या अस्ति ।
  • विकीनीत्या साकं परिचितं कर्तुमस्ति ।
  • सामुदाये विद्यमानाः प्रयोगकर्तारः परस्परे सङ्गठिताः परिचिताः च भवितव्या अस्ति ।
  • परसस्परे विकिमिडियाः आन्दोलनस्य सर्वश्रेष्ठाभ्यासस्य सम्बन्धे चर्चा कर्तव्या अस्ति ।

उपस्थितिः

श्रेणी:विकिपिडिया कार्यशाला