"विकिपीडिया:विकी कार्यशाला-नेपाल" इत्यस्य संस्करणे भेदः

पङ्क्तिः ७:
==लक्ष्यम्==
* विकीकार्यशालायाः प्रमुखं लक्ष्यं वर्तमाने समये नेपाले अवस्थिता विभिन्नभाषायाः विकिपीडियासम्पादकानां विकिपीडियायाः सम्पादनस्य विषये विभिन्नकार्येषु कौशलं प्रदातुमस्ति ।
* नेपाले प्रचलिताः भाषाः विकिपिडिया- नेपाल भाषा विकिपिडिया, नेपाली विकिपिडिया, भोजपुरी विकिपिडिया, संस्कृत विकिपिडिया, मैथिली विकिपिडिया एवं च डोटेली विकिपिडियानां एतासां समस्योपरि चर्चां कृत्वा तस्याः समाधानायाःसमस्यायाः समाधानस्य उपायं अन्वेषणं कर्तुमस्ति ।
* सामाजिकसञ्जालम्, प्रतिलिप्या अधिकारं एवं क्रिएटिभकमन्स एतेषामुपरि चर्चा कर्तव्या अस्ति ।
* विकीनीत्या साकं परिचितं कर्तुमस्ति ।