"विकिपीडियासम्भाषणम्:विकी कार्यशाला-नेपाल" इत्यस्य संस्करणे भेदः

1
 
→‎अस्मिन् विषये: नवीनविभागः
पङ्क्तिः १:
{{ping|Devraj poudel}}महोदय! अतीव आनन्दस्य विषयोऽयं यत्, भवान् संस्कृतविकिपीडिया-जालस्य प्रशिक्षणाय कार्यशालां कर्तुम् इच्छति। अस्माकं समुदायस्य तन्द्रया अहमपि अलसः जातः आसम्। परन्तु भवतः प्रयासोऽयं मम कृते प्रेरणाप्रदः। दिनाङ्क-स्थानयोः निश्चितता तु अतीव सरलं कार्यम्। मुख्यम् अस्ति यत्, के के आगमिष्यन्ति। यतो हि प्रतिभागिनाम् आधारेण वयं सुचारुतया आयोजनं कर्तुं शक्नुमः। अतः तस्मिन् विषये भवान् कथयति चेत् उत्तमम्। अस्तु। <b><span style="text-shadow:6px 6px 8px gray">[[सदस्यः:NehalDaveND|<span style="color:#FF9933">ॐNehalDaveND</span>]]•[[योजकसम्भाषणम्:NehalDaveND|<font color="blue">✉</font>]]•[[विशेषम्:योगदानम्/NehalDaveND|<font color="green">✎</font>]]</span></b> ०२:३२, २३ नवम्बर २०१७ (UTC)
 
== अस्मिन् विषये ==
 
{{ping|NehalDaveND}} महाभाग! प्रयासः अत्र नेपालदेशे प्रचलितानां भाषानां विकिपीडियायाः प्रयोक्तारः सहभागिनः भवेयुः तथापि अस्माकं प्रबंधकस्य इयं योजना अतः [[user:Biplab_Anand|बिप्लब आनन्द]] एतेन सह वार्ता कर्तव्या स अधिकं जानाति । भवतः प्रश्नस्य समुचितं उत्तरं तत्र लब्धुं शक्यते । ॐ अस्तु
परियोजना पृष्ठ "विकी कार्यशाला-नेपाल" पर वापस जाएँ