"मातृकाग्रन्थः" इत्यस्य संस्करणे भेदः

हस्तलिखितः
पङ्क्तिः १:
'''मातृकाग्रन्थः''' हस्तलिखितः कश्चन हस्तलिखितः ग्रन्थविशेषः। एतस्य हस्तप्रतिः, लिपिग्रन्थः इत्यादीनि नामानि अपि सन्ति। [[आङ्ग्ल]]भाषायां Manuscript इति शब्देन प्रसिद्धः एषः ग्रन्थः MS उत MSS इत्यनेन लघुना नाम्ना अपि आख्यायते। [[हिन्दी]]भाषायां 'पाण्डुलिपि', 'हस्तलेख', 'हस्तलिपि' इत्यादीनि नामानि प्रसिद्धानि। षोडशशताब्द्याः (१६) आरम्भे [[संस्कृत]]स्य वैदेशिकैः अध्ययनम् आरब्धम् इति मन्यते। आरम्भोत्तरं तत्प्रसिद्धिः सप्तदशशताब्द्याः अन्ते, अष्टादशशताब्द्याः आरम्भे च मन्यते। तस्मिन् कालखण्डे भारते स्थितमातृकाग्रन्थानां पठनं, संरक्षणं च विविधैः सङ्घटनैः कृतम्।
 
== इतिहासः ==
"https://sa.wikipedia.org/wiki/मातृकाग्रन्थः" इत्यस्माद् प्रतिप्राप्तम्