"तुलसीदासः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : यथादृश्यसम्पादिका जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
47.247.173.159 (talk) द्वारा कृता 428381 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
पङ्क्तिः १८:
}}
 
राम चरित मानस प्रणेता '''गोस्वामी तुलसीदास:''' (Goswami Tulsidas)(१५५४-१६८०) भारतीय (Indian) साहित्यस्य सर्वाधिकः लोकप्रियः [[कवि]]: अस्ति। तस्मिन काव्येषु द्वादश ग्रन्थाः अद्यापि उपलब्धाः सन्ति। तेषु ग्रन्थेषु ''रामचरितमानस:'' न केवलं महाकाव्यं अपितु विश्वस्य महानतम काव्यमस्ति। अस्य काव्यस्य विषये मधुसूदन सरस्वती महाभागेन अलिखत-- '''आनन्दकानने ह्यास्मिञ्जङ्गमस्तुलसीतरुः। कवितामञ्जरी भाति रामभ्रमरभूषिता॥''' अस्मिन ग्रन्थे चत्वारि वेदानि षट शास्त्राणि रसा: विद्यते। अस्य महाकाव्यस्य अनेकाभिः भाषाभिः अनुवादा: अस्य लोकप्रियतां प्रदर्शयतु। एतत् महाकाव्यम् आन्तर्जालेऽपि उपलब्धमस्ति।
==पश्‍य==
*[[हिन्दी साहित्यम्]]
"https://sa.wikipedia.org/wiki/तुलसीदासः" इत्यस्माद् प्रतिप्राप्तम्