"सदस्यः:Aman Mardia/प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

* मम नाम अमनः अस्ति। * अहम् च्रिस्ट महविध्यालये... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
पर्यावरण :-
* मम नाम अमनः अस्ति।
 
* अहम् च्रिस्ट महविध्यालये बी बी ए पढामि।
अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । इत्युक्ते मनुष्यो यत्र निवसति, यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति यस्य पवनस्य सेवनं करोति,तत्सर्वं पर्यावरणम् इति शब्देनाभिधियते। अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। यज्जलं यश्च वायुः अद्य उपलभ्यते, तत्सर्वं मलिनं दूषितं च दृश्यते अथवा भारतस्य राजधानी अस्ति। पर्यावरणम् पश्यतु। भारतस्‍य राज्येषु अन्यतमम् अस्ति । पर्यावरणम् भारतदेशस्य राजधानी विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । पर्यावरणम् एषा भारतस्य तृतीया बृहती नगरी वर्तते । इत्यपि विश्रुता इयं नगरी पाचीनकाले हस्तिनापुरमिति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया एव ।पर्यावरणम् मुगलवंशीयानां चक्रवार्तिनां तथा आङ्गलानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा अधुनापि भारतीयगणराज्यस्य राजधनीपदमलङ्करोति ।पर्यावरणम् सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति । भारतदेशस्य जीवननिरूपकं संसद्भवनम् अस्ति ।पर्यावरणम् अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । पर्यावरणम् सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः एव विराजते । अतः भारतस्य हृदयमेव यमुनातीरे परिविस्तृता दशाधिकक्रोशमितभूभागम् आक्रम्य अवतिष्ठते । क्रिस्तपूर्वप्रथमशतकस्य मौर्याधिपेन छिलिना छिल्लीति नामाङ्कितेयं नगरी तदनन्तरं पर्यावरणम् बभूव
* मम पितरौ नाम् अमित मनिषा च सन्ति।
* अहम् बेङ्गालुरु नगरे वसामि।
* मम मात्र भाषा हिन्दी अस्ति।
* अहम् पुस्तकेन् पठन रोचते इति।
* अहम् क्रिक्केट खेलम् क्रीडामि।
* अहम एकम् दिने त्रिवराम् भोजनम् खादामि।
* अहम् चलच्चित्रे पश्यामि।
* मम प्रिय नटक शारुख खान् अस्ति।
* धन्यवादः।
"https://sa.wikipedia.org/wiki/सदस्यः:Aman_Mardia/प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्