"विष्णुः" इत्यस्य संस्करणे भेदः

विुष्णुस्तुति
(लघु)No edit summary
पङ्क्तिः १:
 
{{{name}}}
{{Hdeity infobox
{{{deity_of}}}
| Image = Vishnu Kumartuli Park Sarbojanin Arnab Dutta 2010.JPG
Member of {{{member_of}}}
| Caption =
[[File:{{{image}}}|{{{image_size}}}|alt={{{alt}}}|upright=१|{{{alt}}}]]
| Name = विष्णु:
{{{caption}}}
|देवनागरी = विष्णु:
अन्यनामानि {{{other_names}}}
|Image_size = 200px
संस्कृतेतिहासे नाम {{{hiro}}}
}}
पुरातनकाले नाम {{{Old_Norse}}}
देवनागरी {{{Devanagari}}}
संस्कृतानुवादः {{{Sanskrit_transliteration}}}
तमिळलिपिः {{{Tamil_script}}}
तमिळानुवादः {{{Tamil_transliteration}}}
कनडालिपिः {{{Kannada_script}}}
कनडानुवादः {{{Kannada_transliteration}}}
{{{script_name}}} {{{script}}}
सम्बन्धः {{{affiliation}}}
Major cult केन्द्रम् {{{cult_center}}}
पूर्वजाः {{{predecessor}}}
उत्तराधिकारिणः {{{successor}}}
गृहाणि {{{abode}}}
Planet {{{planet}}}
मन्त्रः {{{mantra}}}
शस्त्रम् {{{weapon}}}
सैन्यम् {{{army}}}
युद्धक्षेत्राणि {{{battles}}}
कलाकृतयः {{{artifacts}}}
प्राणिनः {{{animals}}}
Symbol {{{symbol}}}
औन्त्यम् {{{height}}}
वयः {{{age}}}
वृक्षः {{{tree}}}
दिनम् {{{day}}}
Color {{{color}}}
क्रमाङ्कः {{{number}}}
पर्वतः {{{mount}}}
साहित्यम् {{{texts}}}
धर्मः {{{region}}}
जातीयसमूहः {{{ethnic_group}}}
पर्वाणि {{{festivals}}}
व्यक्तिगतविवरणम्
सहचारी {{{consort}}}
अपत्यम् {{{offspring}}}
पितरौ {{{parents}}}
सहोदराः {{{siblings}}}
Equivalents
Greek equivalent {{{Greek_equivalent}}}
Roman equivalent {{{Roman_equivalent}}}
Etruscan equivalent {{{Etruscan_equivalent}}}
Christian equivalent {{{Christian_equivalent}}}
Slavic equivalent {{{Slavic_equivalent}}}
Hinduism equivalent {{{Hinduism_equivalent}}}
Canaanite equivalent {{{Canaanite_equivalent}}}
{{{equivalent१_type}}} equivalent {{{equivalent१}}}
{{{equivalent२_type}}} equivalent {{{equivalent२}}}
'''विष्णुः''' [[सनातनधर्म:|सनातनधार्मि]]काणां प्रमुखः देवः अस्ति। सः त्रिमूर्तिषु एकः। विश्वरक्षकः च। तस्य पत्नी [[लक्ष्मीः|लक्ष्मीः]]। वाहनं [[गरुडपुराणम्|गरुडः]]। आदिशेषस्य उपरि तस्य शयनम्। सः सर्वेषां जगताम् एकएव स्वामी। विष्णुः एव परमात्मारूपेण सर्वेषु भूतेषु तिष्ठति। विष्णोः उपासकः [[वैष्णवम्|वैष्णवः]] नाम्ना ज्ञायते। वैष्णवेषु शिवः इव कोऽपि नास्ति "वैष्णवानां यथा शम्भुः"। विष्णुः सवेषां जीवानां परमः सुहृत्। भगवान् विष्णुः [[क्षीरम्|क्षीर]]सागरे निवसति। तस्य धाम वैकुण्ठः इति नाम्ना ज्ञ‌ायते। विष्णोः नाभेः कमलः जातः यत्र [[ब्रह्मा|ब्रह्मा]] स्थितः अस्ति। इदं कृत्स्नं जगत् तस्य एव शक्त्या सञ्चालितम् अस्ति। सः निर्गुणः सगुणश्च अस्ति। [[पद्मपुराणम्|पद्मपुराण]]स्य उत्तरखण्डे वर्णितम् अस्ति यत् भगवान् श्रीविष्णुः एव हि परमार्थं तत्त्वं वर्तते। सः अत्यन्तः दयालुः अस्ति। ध्रुवः प्रह्लादः अजामिलः [[द्रौपदी|द्रौपदी]] गणिका आदीनाम् अनेकेषां भक्तानाम् उद्धारः अस्य विष्णोः कृपया जातः। सः खलु भक्तवत्सलः विद्यते।
 
"https://sa.wikipedia.org/wiki/विष्णुः" इत्यस्माद् प्रतिप्राप्तम्