"वायुमालिन्यम्" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १९:
# नाइट्रोजन, आक्सीजन, हाइड्रोजन, कार्बनडआक्साइड इति एते अति हानिकराः न भवन्ति ।
# कार्बनमोनोक्साइड् (CO) इति । अयं अतीव् – हानिकरः भवति । अस्य मात्राऽपि अधिका (१२ प्रतिशतं) भवति ।
# नाइट्रोजनमनोक्साइड, नाइट्रोजनडाय- आक्साइड चेति । ipsita इमौ अतीव विषाक्तौ भवतः ।
# इथायलीन- ऎसीटीलीन-मीथेन-प्रोपेन-टोल्यून- बेन्जपायरीन इत्यादयः । एषु बेन्जपायरीन् केन्सररोगस्य मुख्यं कारणं भवति ।
# एल्डिहाइड्सश्रेन्याः फार्मोलिन नामकः गैशः अत्यन्तविषाक्तः भवति ।
"https://sa.wikipedia.org/wiki/वायुमालिन्यम्" इत्यस्माद् प्रतिप्राप्तम्