"वायुमालिन्यम्" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
0
पङ्क्तिः १३:
सामान्यतः औद्योगिकप्रतिष्ठानस्य धूम्रनलिकातः (चिमनी) निस्सरितः धूम्रः अस्य वायुप्रदूषणस्य मुख्यं कारणं भवति ।
 
यतो हि अस्मिन् धूमे हानिकरानि बहूनि तत्त्वानि विराजितानि भवन्ति । तापविद्युत् – गृहे, रसायनशोधनकार्यशालायां, धातुशोधन- उद्योगेषु, सिमेण्ट –कर्गद- नायलोन –उर्णिकावस्त्र- कर्पासवस्त्रोद्योगेषु एतादृशानि कार्याणि भवन्ति, यस्मात् कार्यात् निस्सरितः धूमः सर्वाधिकं वायुप्रदूषणं करोति । वायौ कानि तत्त्वानि मिश्रितानि भवन्ति इति तु उद्योगस्य कार्यस्योपरि उपयुक्तानामिन्धनानामुपरि, प्रविधिनामुपरि च निर्भरः भवति । यत्र कोयला- नामकस्य ईन्धनस्य प्रयोगः भवति तत्र विषाक्तः कार्बनमोनोक्साइड् नामकः गैशः बहिरागच्छति । एल्युमीनियम् इति उद्योगेभ्यः फ्लोराइड नामकः यौगिकः बहिरागच्छति । नायलोन उद्योगेभ्यः कार्बनडाय-आक्साइड् हाइड्रोजनसल्फाइड च बहिरागच्छति । विद्युत्- तापगृहेभ्यः मात्राधिवयेन सल्फर इत्यस्य यौगिकं बहिरागच्छति । ayesha.एवं प्रकारेण विविध- उद्योगेभ्यः वोवोधप्रकारकं तत्वं बहिरागत्य वायु-प्रदूषणं करोति ।
 
===स्वचालितवाहनेभ्यः वायुप्रदूषणम् (Vehicular Pollution)===
पङ्क्तिः १९:
# नाइट्रोजन, आक्सीजन, हाइड्रोजन, कार्बनडआक्साइड इति एते अति हानिकराः न भवन्ति ।
# कार्बनमोनोक्साइड् (CO) इति । अयं अतीव् – हानिकरः भवति । अस्य मात्राऽपि अधिका (१२ प्रतिशतं) भवति ।
# नाइट्रोजनमनोक्साइड, नाइट्रोजनडाय- आक्साइड चेति । ipsita इमौ अतीव विषाक्तौ भवतः ।
# इथायलीन- ऎसीटीलीन-मीथेन-प्रोपेन-टोल्यून- बेन्जपायरीन इत्यादयः । एषु बेन्जपायरीन् केन्सररोगस्य मुख्यं कारणं भवति ।
# एल्डिहाइड्सश्रेन्याः फार्मोलिन नामकः गैशः अत्यन्तविषाक्तः भवति ।
"https://sa.wikipedia.org/wiki/वायुमालिन्यम्" इत्यस्माद् प्रतिप्राप्तम्