"संयुक्तमहाराष्ट्रान्दोलनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः २:
 
'''संयुक्तमहाराष्ट्रान्दोलनम्''' इति महाराष्ट्रे अभवत् महत्वपूर्णम् आन्दोलनम् ।
[[चित्रम्:Hutatma Chowk.jpg|right|300px|हुतात्मा स्मृतिचिह्नम्]]
 
महाराष्ट्रराज्यस्थापनाविषये ऐतिहासिक: महत्वपूर्णविषय: । संयुक्तमहाराष्ट्रान्दोलनं महाराष्ट्रराज्यनिर्माणस्य कारणम् । १९५० त: १९६० पर्यन्तम् आन्दोलनम् अभूत् । १९६० पर्यन्तं पश्चिममहाराष्ट्रविभाग: 'मुम्बईराज्ये', मराठवाडाविभागस्य ५ उपमण्डलानि हैदराबाद्संस्थाने, विदर्भविभागस्य ८ मण्डलानि मध्यप्रान्ते (इदानीन्तनमध्यप्रदेशे) समाविष्टानि आसन् । यद्यपि केन्द्रसर्वकारेण 'भाषानुसारेण राज्यरचना भवेत्' इति निर्णय: १९५० तमे वर्षे एव कृत:, तथापि भाषानुसारं विभाजनं न जातमत्र । अत: १० वर्षाणि यावत् आन्दोलनं अभवत्, महत्परिश्रमेण, बहुबलिदानानन्तरमेव १ 'मे' १९६० दिने महाराष्ट्रराज्यस्य स्थापना जाता । अस्मिन् आन्दोलने मध्यमवर्गीयजना:, कर्मकराः, कृषका:, विचारवन्त: भागं गृहीतवन्त: । अतः इदम् आन्दोलनम् अभिव्यापकमासीत् ।
 
"https://sa.wikipedia.org/wiki/संयुक्तमहाराष्ट्रान्दोलनम्" इत्यस्माद् प्रतिप्राप्तम्