"रामनाथपुरमण्डलम्" इत्यस्य संस्करणे भेदः

svg map
New image.
पङ्क्तिः १४९:
==वीक्षणीयस्थलानि==
===रामनाथस्वामिदेवालयः===
[[File:Ramanathar-templeRamanathaswamy temple7.jpgJPG|thumb|250px|right|रामेश्वरदेवालयः]]
अयं रामेश्वरद्वीपे विद्यमानः प्रसिद्धः देवालयः । द्वादशज्योतिर्लिङ्गक्षेत्रेषु इदम् अन्यतमम् । २७५ पादल् पेट्र स्थलेषु अपि इदम् अन्यतमम् । अत्रत्यः परमेश्वरस्य देवालयः क्रिस्तीये द्वादशशतके पाण्ड्यराजेन निर्मितः । भारतस्य हिन्दूदेवालयेषु अस्मिन् देवालये एव अतिदीर्घः उपकक्षः अस्ति । अस्मिन् द्वीपे ६४ पवित्रतीर्थानि सन्ति ।
 
"https://sa.wikipedia.org/wiki/रामनाथपुरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्