"सदस्यः:Rao Dimple/प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
[[सञ्चिका:1270Market! Market! Bonifacio Global City 17.jpg|लघुत्तम|open market]]
 
==अर्थव्यवस्थाया प्रारंभः==
अर्थव्यवस्थाया प्रारंभः - [[भारत]] देशस्य अर्थव्यवस्थाः पर देशस्य [[गुरु]] अर्थव्य्वस्थे सम्बन्धम् अस्ति | तद् देशस्य अर्थव्यवस्था उद्घाटित अर्थव्यवस्था इति कथयति | अर्थशास्त्र मानवीय इच्छेण अभ्यारम्भः | भाण्डः अनुसेवा च परिमित अस्ति | अतः भाण्डः अनुसेवाय च उपरि मौल्यम् अस्ति | यस्य देशे उद्घाटित अर्थव्यवस्था अस्ति तत्र वस्तूनि विदेशविक्रयणम् अपि सम्भवति | अस्माकं देशं उक्तव्यपारं नीति प्रोत्सागयति | अयं अर्थव्यवस्था ग्रहणनाम् उद्घतटयति |
वैदेशिक निरन्तर नेवेश अपि आधारं करोति |
 
==अयं अर्थव्यवस्था त्रयः सन्ति :-==
<ref>https://www.investopedia.com/terms/o/open-market.asp</ref> :-
१) उत्पाद पण्यवीथी - अत्र खादकाः गृहज विदेश च उत्पादः क्रियविक्राय कुर्वन्ति |अत्र अन्तर्राष्ट्रिय व्यापारं संभवति |
२) आर्थिक पण्यवीथी - वृत्राः गहज च परदेशस्य सम्पत्ते संशेधं कुर्वन्ति |
Line १२ ⟶ १४:
उद्घाटित अर्थव्यवस्था विचार नव घटना नास्ति |
 
==उद्घाटित अर्थव्यवस्था लाभाः :-==
<ref>https://en.wikipedia.org/wiki/Open_market</ref>
अ) विस्तृत खादकाः ब्रवीति - अत्र खादकेभ्यः ब्रवीतुं बहवः उत्तमता भाण्डाः सन्ति |
आ) अर्थव्यवस्थायां स्यर्धां आरोहति - उद्घाटित अर्थव्यवस्थे बहवः क्षमा जनाः सन्ति | आपणे बहवः वस्तूनि अपि सन्ति | अतः उद्घाटित अर्थव्यवस्था स्पर्धां आरोहति |
Line २१ ⟶ २४:
अतः यदा देशं उद्घाटित अर्थव्यवस्थां अनुसरणं करोति तद् देशस्य गिडीपि मानं आरोहति | बहवः परदेशस्य वृत्राः अपि अत्र आगत्य व्यापारं करोति |
 
==व्यापारस्य मूलभूत विचाराः :-==
१) गृहज व्यापारं - यदा भाण्डाः (वस्तूनि) भारतदेशस्य रेखान्तरे व्यतिकरं सम्भवति तदा गृहज व्यापारं इति कथयति |
२) वैदेशिक व्यापारं - यदा भाण्डाः परदेशेन व्यापारं सम्भवति तदा वैदेशिक व्यापारं इति कथयति |
 
==वैदेशिक व्यापारे विवध भागाः सन्ति :-==
१) यूनिलाटरल् वाणिज्या
२) बैलाटरल् वाणिज्या
"https://sa.wikipedia.org/wiki/सदस्यः:Rao_Dimple/प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्