"समासः" इत्यस्य संस्करणे भेदः

प्रस्तावना
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
'''समासः''' नाम समसनं समासः " बहूनां पदनाम् मिलित्वा एक पद भवनं समासः। समासः विभक्तीनां सङ्क्षेपार्थः भवति। सम् उपसर्गपूर्वम् अस्-धातोः क्षेपणोऽर्थः। अतः यत्र पदानां विभक्तिलोपो जायते, तत्र उभयोः संयोगो जायते। तथा च समुदायेन अर्थप्रतीतिर्भवति स समासः उच्यते। तदेव फलितरूपेण अनेकेषां पदानामेकीभवनं समासः। यथा - राजपुरुषः - राज्ञः पुरुषः इति द्वयोः पदयोः विभक्तिलोपे राजपुरुषः इति प्रयोगः समसस्तपदमित्युच्यते। पदानां समासे काचन योग्यता अपेक्षते स समर्थ पदेन उच्यते, तद्विषयकानि विभिन्नानि सूत्राणि भवन्ति।
 
== समासपरिचयः ==
"https://sa.wikipedia.org/wiki/समासः" इत्यस्माद् प्रतिप्राप्तम्