"मायामाळगौळ (रागः)" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ३०:
अस्मिन् रागे मध्यमे[[ सिंहेन्द्रमध्यमराग:|सिंहेन्द्रमध्यमरागं]] रिषभे [[रसिकप्रिया|रसिकप्रियां]] च प्रति [[ग्रहभेदः]] कर्तुम् अवकाशः अस्ति । साधारणतया श्रुतिः षड्जे भवति। किन्तु ग्रहभेदे [[श्रुतिः]] अन्ये स्वरे भवति। यदा वयम् एवं कुर्मः, तदा भिन्नाः रागाः आगच्छन्ति ।
==जन्यरागाः==
मायामालवगौलरागस्य अनेका: जन्यरागाः सन्ति। तेषु जन्यरागेषु बौलिरागः[[बौलि (रागः)]], मलहरिरागःमलहरि (रागः), सावेरिरागःसावेरि (रागः), रेवगुप्तिरागःरेवगुप्ति(रागः), नादानामक्रिया (रागः), ललितारागःललिता(रागः), जगन्मोहिनिरागःजगन्मोहिनि(रागः) च सुप्रसिद्धाः सन्ति ।
 
==प्रसिद्धानि कीर्तनानि==
सरले वरिसे, जण्टि वरिसे, दाटुवरिसे, अलङ्काराः च मायामालवगौलरागे सन्ति । प्रथमं [[गीतम्]] अपि मलहरिरागे रचितम् (मलहरिरागः मायामालवगौलरागस्य जन्यरागः) । [[मुत्तुस्वामी दीक्षितः|मुत्तुस्वामी दीक्षितस्य]] प्रथमा रचना "श्रीनाथादि गुरुगुहो जयति" इत्येषा मायामालवगौलरागेण रचिता।
"https://sa.wikipedia.org/wiki/मायामाळगौळ_(रागः)" इत्यस्माद् प्रतिप्राप्तम्