"सावेरि (रागः)" इत्यस्य संस्करणे भेदः

{{Carnatic}} '''सावेरी'''रागः कर्णाटकसङगीतेषु प्रसिद्धः... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
{{कर्णाटकसङ्गीतरागः
{{Carnatic}}
|आरोहणम्= स रि१<sub>१</sub> म१<sub>३</sub>ध१<sub>१</sub> स
|अवरोहणम्=स नि<sub>३</sub> ध१<sub>१</sub> प म१<sub>१</sub> ग३<sub>३</sub> रि१<sub>१</sub> स
|रागसङ्ख्या=१५ मेलकर्तृरागः स्य जन्यः
|जीवस्वराः=रि ध
|न्यासस्वराः=
|रसः=करुणा, भक्तिः
|समयः=सार्वकालिकरागः
|जनकरागः= [[मायामाळगौळ (रागः)]]
|जन्यरागः =
|प्रसिद्धकीर्त्तनानि = भावयामि रघुरामम्, (सरसुदा वर्णम्), शङ्करी शङ्करु ([[श्यामाशास्त्री (कर्णाटकसङ्गीतम्)|श्यामशास्त्री]]), पाहिमाम् श्रीपत्मनाभम् ([[स्वातितिरुनाळ्]])
}}
'''सावेरी'''रागः कर्णाटकसङगीतेषु प्रसिद्धः रागः। अयम् रागः १५तम् मेळकर्तारागस्य मायामाळवगौळा रागस्य् जन्य रागः। अनेन करुणारसम्, भक्त्रिभावश्च जनयितुम् शक्त्यते इति ख्यातिः। .<ref name="ragas">''Ragas in Carnatic music'' by Dr. S. Bhagyalekshmy, Pub. 1990, CBH Publications</ref>
 
Line ८ ⟶ १९:
अयम् रागः औडवसम्पूर्णः रागः। (आरोहणे पञ्चस्वराः अवरोहणे सप्तस्वराः च )
 
*[[आरोहणम्|आरोहणम्]]: स रि१ म१ प ध१ स
*[[अवरोहणम्]]: स नि ध१ प म१ ग३ रि१ स
 
अस्मिन् शुद्धऋषभम्, शुद्धमध्यमम् शुद्ध धैवतम् च उपयुज्यन्ते। आवरोहणे तु काकलि निषादम्, शुद्धधैवतम्, शुद्धमध्यमम्, अन्तर गान्धारम्, शुद्ध ऋषभम् च उपयुज्यन्ते। ऋषभम्, धैवतम् च अस्य रागस्य जीवस्वराः
ऋषभम्, धैवतम् च अस्य रागस्य भावस्वराः
"https://sa.wikipedia.org/wiki/सावेरि_(रागः)" इत्यस्माद् प्रतिप्राप्तम्