"सावेरि (रागः)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २३:
 
अस्मिन् शुद्धऋषभम्, शुद्धमध्यमम् शुद्ध धैवतम् च उपयुज्यन्ते। आवरोहणे तु काकलि निषादम्, शुद्धधैवतम्, शुद्धमध्यमम्, अन्तर गान्धारम्, शुद्ध ऋषभम् च उपयुज्यन्ते। ऋषभम्, धैवतम् च अस्य रागस्य जीवस्वराः
{{जन्यरागाः}}
"https://sa.wikipedia.org/wiki/सावेरि_(रागः)" इत्यस्माद् प्रतिप्राप्तम्