"वात्स्यायनः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
== जीवितकालः, स्थानम् च ==
वात्स्यायनः कुत्र कदा जीवितः इति कृत्यतया वक्तुम् सामग्रि अथुना न लब्धः। कामसूत्रे शातकर्णि इति कुण्टलराजम् प्रति प्रस्तावः अस्ति।<ref>[[कामसूत्रम्]] 2:7:29</ref> सः प्रथमशतके जीवितः इति कारणात् वात्स्यायनस्य कालम् तदनन्तरमेव इति वक्तुम् शक्यते। तथा एव षष्टशतके जीवितस्य [[वराहमिहिरः|वराहमिहिरस्य]] [[बृहत्संहिता|बृहत्सम्हितायाम्]] अष्टादशोध्याये कामविषये कामसूत्रादुधृत पद्यानि दृश्यन्ते इति कारणात् तस्य समयः तत्पूर्वम् जातम् इत्यपि वाच्यम्। <ref>The Kama Sutra of Vatsyayana, Richard Burton</ref>
वात्स्यायनः बनारस् नगरे आश्रमजीवितम् अकरोत् इति पण्डितानाम् मतम्। बहुवर्षाणाम् गवेषणानन्तरमेव कामसूत्रसदृशस्य कृतिरचना जातमिति चिन्त्यते।<ref>http://www.gradesaver.com/author/vatsyayana</ref> वात्स्यायनः गौतमस्य नायसूत्राणाम् व्याख्याताभाष्यकर्ता इति कारणेनापि स्मरणीयः।<ref>https://www.britannica.com/biography/Vatsyayana</ref>
 
== पश्यतु ==
"https://sa.wikipedia.org/wiki/वात्स्यायनः" इत्यस्माद् प्रतिप्राप्तम्