"तमिळभाषा" इत्यस्य संस्करणे भेदः

(लघु) →‎व्यञ्जनां सह स्वर योगः: व्यञ्जनां इति अज़्उद्धः शब्ध: ज़्ओधित:
पङ्क्तिः २९:
 
== भाषावैज्ञानिका स्थिति: ==
भाषाविज्ञानुसारेण मौलिकद्राविडा इति संज्ञिताया:संज्ञिता लुप्तप्राक्तनभाषा लुप्तप्राक्तनभाषाया:भवितव्या उद्‌भूतासुआसीत् || तस्या: उद्भूतासु शाखासु तिसृषु अन्यतमायांअन्यतमा दाक्षिणिकद्राविडादाक्षिणात्यिका द्राविडा इति संज्ञितायांसंज्ञिता शाखा || तस्यां शाखायां उद्भूता एषा।
 
भाषाविज्ञानुसारेण प्रमाणितम् यत् केवलं तमिळभाषा मौलिकद्राविडाया: अक्षराणि सर्वाणि क्षीणात् संरक्षितानि इति| इतरा: द्राविडभाषा: विना कतिपयानि अक्षराणि मौलिकद्राविडाया: अक्षराणि व्याप्पन्नरुपेण एव व्यवहरन्ति|
 
== तमिऴ् अक्षरमाला ==
"https://sa.wikipedia.org/wiki/तमिळभाषा" इत्यस्माद् प्रतिप्राप्तम्