"नवरात्रम्" इत्यस्य संस्करणे भेदः

(लघु) wikidata interwiki
(लघु) wikidata interwiki
पङ्क्तिः ४७:
 
इति प्रार्थनां कृत्वा अक्षतासहिताम् आर्द्रां शमीवृक्षस्य अधस्तनमृत्तिकां मङ्गलवाद्यपुरस्सरं गृहम् आनयन्ति प्रसादत्वेन । यात्रां गन्तार: विजयमुहूर्ते प्रयाणस्य आरम्भं कुर्वन्ति । पाण्डवा: अज्ञातवासार्थं गमनात् पूर्वं दिव्यास्त्राणि सर्वाणि अस्मिन् वृक्षे स्थापितवन्त: आसन् । अज्ञातवासं समाप्य विजयदशमीदिने एव प्रतिप्राप्य युद्धसन्नद्धा: अभवन् इति । श्री[[रामः|राम:]] अपि [[रावणः|रावण]]वधार्थं गमनात् पूर्वम् एतं वृक्षं पूजयित्वा गतवानिति । रावणसंहारादिकं कृत्वा श्रीरामस्य [[अयोध्या|अयोध्याप्रवेश:]] अभवत् विजयदशमीदिने एव । तस्य स्मरणार्थम् इदानीमपि उत्तरभारते विजयदशमीदिने रामलीलोत्सवम् आचरन्ति ।
 
{{Interwiki conflict}}
 
[[वर्गः:हिन्दु-उत्सवाः]]
 
 
 
 
 
 
 
 
 
 
 
 
 
 
[[वर्गः:सारमञ्जूषा योजनीया‎]]
"https://sa.wikipedia.org/wiki/नवरात्रम्" इत्यस्माद् प्रतिप्राप्तम्