"विष्णुः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ३२:
::धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥
तेन दश अवताराः गृहीताः । ते
* [[मत्स्यः]] - प्रलयसमये नारायणः सोमकनामकं राक्षसं हत्वा जीविनः अपालयत्।
* [[कूर्मः]] - कूर्मावतारे विष्णुः समुद्रमन्थने देवान् उपाकरोत्।
* [[वराहः]] - हरिः वराहरूपेण आविर्भूय हिरण्याक्षं हत्वा भुवम् अरक्षत्।
* [[नृसिंहः]] - नारयणः असुरं हिरण्यकशिपुम् अमारयत्।
* [[वामन:]] - दानशूरस्य बले: गर्वहरणं कृत्वा तम् पातालं प्रति प्रेषितवान्।
* [[परशुराम:]] - २१ पृथिवीप्रदक्षिणा कृत्वा १०८ तीर्थक्षेत्राणां संशोधित:।
* [[राम:]] - रावणम् अमारयत् । युगे एकमेव पुरुषोत्तम:।
* [[कृष्ण:]] - कंसं बाल्ये एव अमारयत्। महाभारतयुद्धे सहभाग: गीतोपदेशकर्ता च।
* [[बौद्ध:]] - कलियुगे सिद्धपुरुष: जनहितकर्ता च ।
* [[कलकी]] - कलियुगे दुष्टानां संहारं कर्तुं आविर्भविष्यति।
 
==नाम==
"https://sa.wikipedia.org/wiki/विष्णुः" इत्यस्माद् प्रतिप्राप्तम्