"विष्णुः" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ३६:
* [[वराहः]] - हरिः वराहरूपेण आविर्भूय हिरण्याक्षं हत्वा भुवम् अरक्षत्।
* [[नृसिंहः]] - नारयणः असुरं हिरण्यकशिपुम् अमारयत्।
* [[वामन:वामनः]] - दानशूरस्य बले: गर्वहरणं कृत्वा तम् पातालं प्रति प्रेषितवान्।
* [[परशुराम:परशुरामः]] - २१ पृथिवीप्रदक्षिणा कृत्वा १०८ तीर्थक्षेत्राणां संशोधित:।
* [[राम:रामः]] - रावणम् अमारयत् । युगे एकमेव पुरुषोत्तम:।
* [[कृष्ण:कृष्णः]] - कंसं बाल्ये एव अमारयत्। महाभारतयुद्धे सहभाग: गीतोपदेशकर्ता च।
* [[बौद्ध:बौद्धः]] - कलियुगे सिद्धपुरुष: जनहितकर्ता च ।
* [[कलकीकलकीः]] - कलियुगे दुष्टानां संहारं कर्तुं आविर्भविष्यति।
 
==नाम==
"https://sa.wikipedia.org/wiki/विष्णुः" इत्यस्माद् प्रतिप्राप्तम्