"इन्द्रावती नदी" इत्यस्य संस्करणे भेदः

पङ्क्तिः १:
इन्द्रावती नदी इयं नदी गोदावरीनद्याः एका धारा अस्ति । एतस्याः प्रारम्भिकः बिन्दुः तिसृषु धारासु एकीकरणस्य निदानेन ओडिशा राज्यस्य कलहांडी जिल्लायां थूमुला रामपुर, पहाडी ग्रामः मर्डिगुडात् दंडकारण्य पर्वतस्य तटाः प्राप्यन्ते । नदी एका पश्चिमपथमनुसृत्य राज्ये जगदलपुरे प्रविश्यति। छत्तिसगढस्य इयं नदी दक्षिणमार्गात् अग्रे प्रवहति । एतस्मात् पूर्वं अन्तः गोधवेन सह त्रिषु राज्येषु सीम्नि तटाः प्राप्तुं शक्यन्ते।
इयं नदी छत्तिसगढमहाराष्ट्रतेलाङ्गानराज्येषु प्रवहति। इयं नदी छत्तिसगढमाहाराष्ट्रयोर्मध्ये सीमावद्रीत्या दरीदृश्यते। इन्द्रावती नदी छत्तिसगढ राज्यस्य बस्तर जिल्लायां जीववायुरुपेण वर्त्तते इयं ऩदी प्रमुखत्वेन सम्पुर्ण भारते उपलभ्यमाण हरितपर्यावरणस्यश्च अनुकूलमाण नद्याम् एका नदी अस्ति। नद्याः सम्पूर्णदीर्घता चत्वारिंशत्यधिकंद्विशतं योजनम् अस्ति। इन्द्रावतीनद्योपरि पञ्च परियोजनायां योजना निर्मितवान् । तैवार्थ उत कुत्रू , कुत्रो द्वितिय नगुर नगुर द्वितिय भोपालपत्तनमश्च परञ्य योजना नष्टं जातम् । परिस्थितिक कारणेन अह्ने इयं न दृश्यते । अस्याः नद्याः इन्द्रावतीं बहुवारं छत्तिसगढस्य ओडिशाबस्तरर्डिस्तानस्यश्च कालाहाँडी,नहरंगपुरस्य जीवनरेखायाः नाम्नः ज्ञायते । यः भारतस्य जिलायामेकम् अस्ति । नदी पाठयक्रमस्य अधिकांशं नहरंगपुरबस्तरस्यश्च अरण्यस्य माध्यमेन अस्ति। नदी ५३५ क्रोश,३३२मीलस्य कृते प्रवहतिश्च एतेषां ४१,६६५ वर्गक्रोश १६,०८७ वर्गमीलस्य जलं निष्कायते ।
 
[[वर्गः:लेखाभियानम् २०१८ तिरुपतिः]]
"https://sa.wikipedia.org/wiki/इन्द्रावती_नदी" इत्यस्माद् प्रतिप्राप्तम्