"काशीहिन्दुविश्वविद्यालयः" इत्यस्य संस्करणे भेदः

भारतीयप्रौद्योगिकसंस्थानं (काशीहिन्दुविश्व... नवीनं पृष्ठं निर्मितमस्ति
अङ्कनम् : 2017 स्रोत संपादन
 
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
{{Infobox university}}
भारतीयप्रौद्योगिकसंस्थानं (काशीहिन्दुविश्वविद्यालयः) वाराणसी, इति भारतस्य विज्ञान तथा अभियान्त्रिकीशोधस्नातकशिक्षायाः उपरि केन्द्रितमस्ति। संक्षिप्तेन इदं आइ.आइ.टि-बि.हेच्.यु. इति नाम्ना ज्ञायते। अस्य स्थापना 1919 तमे वर्षे उत्तरप्रदेशस्य वाराणस्यां जाता।
 
एतत् बनारसहिन्दुविश्वविद्यालयस्य (बि.हेच्.यु.) तत्त्वावधाने एकम् अभियान्त्रिकसंस्थानं विद्यते। एतत् १३ विभागाः एवं ३ अंतर-अनुशासनात्मक: विद्यालये कौशलशिक्षा प्रदानं करोति । १९१९ मध्ये स्थापितं एतत् भारतस्य सर्वेषु पुरातनेषु अभियान्त्रिकी संस्थानेषु अन्यतममस्ति। एतत् संस्थानं नियमितरुपेण भारतस्य सर्वेषु उत्तम अभियान्त्रिकी महाविद्यालयेषु गण्यते। आई आई टी -बी एच यू परिसर: वरणास्यां दक्षिणदिशायां प्रायः १३०० एकर गंगानदीतटपर्यन्तं विस्तारितमस्ति। १९७२ तमे वर्षे अस्य अस्तित्वं निर्धारितम्। प्रौद्योगिकसंस्थानं (अधिनियम:) २०१२ तमे वर्षे ३० अप्रैल मासे एतत् एकं भारतीय प्रौद्योगिकीसंस्थानरुपेणसंशोधितम्।
स्नातकछात्राणां कृते प्रवेशः भारतीयप्रौद्योगिकसंस्थानेन आयोजितम् आई आई टी संयुक्त प्रवेश्परिक्षामाध्यमेन एवं ये स्नातकस्तरे न अंतर्भवति अर्थात् ये स्नातका: न सन्ति तेषां कृते अभियान्त्रिक्याम स्नातकयोग्यतापरिक्षा(गेट) माध्यमेन भवति।
 
 
=='''इतिहास:'''==
"https://sa.wikipedia.org/wiki/काशीहिन्दुविश्वविद्यालयः" इत्यस्माद् प्रतिप्राप्तम्